E 527-9 Mahāhaṃsaprayāṇa

Manuscript culture infobox

Filmed in: E 527/9
Title: Mahāhaṃsaprayāṇa
Dimensions: 22.4 x 11.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1997
Acc No.:
Remarks:


Reel No. E 527-9

Title Mahāhaṃsaprayāṇa

Remarks 5th paṭala

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 11.9 cm

Binding Hole

Folios 6

Lines per Folio 8

Foliation figures in the lower right corners of the verso

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pārvaty uvāca ||

devadeva mahādeva jñānamūlamahodadhe ||
śrīśaṃkara kṛpārāśe candramaule trilocana || 1 ||
ajñānaghoratimiranāśane koṭiraśmimān ||
bhaktānāṃ kleśaharaṇe sākṣāc cintāmaṇir bhavān || 2 ||
bhuktimuktiprado si tvaṃ tvatto nāstīha kaś cana ||
tvayi bhaktā ca dīnāhaṃ bhītā saṃsārasāgarāt || 3 ||
kiñ cit pṛcchāmīha nātha mahyaṃ dāsye(!) hi taṃ vada ||
rāmāyaṇaprayogānā(!) mahimā varṇitas tvayā || 4 ||
puraścaryāvidhiṃ samyak proktavāñ chubhalakṣaṇam ||
tathāpi rāmacandrasya mahimānaṃ vadasva tam || 5 ||
vāde vivāde saṃgrāme śatrubhiḥ paripīḍite ||
rājabhiḥ pīḍite caiva kathaṃ śatruparājayaḥ || 6 ||
vādināṃ ca mukhastambhaḥ kathaṃ sadyaḥ prajāyate ||
naro vāṃchitakāryasya siddhiṃ viṃdati kena ca || 7 || (fol. 1v1-2r2)


End

vijayaṃ sarvathāpnoti satyaṃ satyaṃ vaco mama ||
nātaḥ parataraṃ vidyā nātaḥ parataro manuḥ || 63 ||
satyaṃ satyaṃ varārohe gopyam etat svayonivat ||
rāmabhaktāya putrāya svadāsāya ca dhīmate || 64 ||
tena vai kathitaṃ mahyaṃ mayā tubhyaṃ prakāśitam ||
rāmacandreṇa deveśi sarvalokahitaiṣiṇā || 65 ||
śāntāya vaiṣṇavāyātha viśuddhāya viśeṣataḥ ||
deyaṃ bhaktāya rāmasya rūpaṃ saṃpādakāya ca || 66 ||
ity etat kathitaṃ subhru kim anyac chrotum icchasi || 67 || (fol. 6r8-6v5)


Colophon

iti śrīmahāhaṃsaprayāṇe umāmaheśvarasaṃvāde pañcamapaṭalaḥ samāptaḥ || || śrīrāmārpaṇam astu || || gajanandāṅkacandravikramābde phālguṇaśuklacaturdaśyāṃ bhaṭṭārakavāsare likhitam idaṃ supustakaṃ || ○ || 6 || (fol. 6v6-8)

Microfilm Details

Reel No. E 527/9

Date of Filming 16-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-02-2009