E 527-9 Mahāhaṃsaprayāṇa
Manuscript culture infobox
Filmed in: E 527/9
Title: Mahāhaṃsaprayāṇa
Dimensions: 22.4 x 11.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1997
Acc No.:
Remarks:
Reel No. E 527-9
Title Mahāhaṃsaprayāṇa
Remarks 5th paṭala
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.4 x 11.9 cm
Binding Hole
Folios 6
Lines per Folio 8
Foliation figures in the lower right corners of the verso
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
pārvaty uvāca ||
devadeva mahādeva jñānamūlamahodadhe ||
śrīśaṃkara kṛpārāśe candramaule trilocana || 1 ||
ajñānaghoratimiranāśane koṭiraśmimān ||
bhaktānāṃ kleśaharaṇe sākṣāc cintāmaṇir bhavān || 2 ||
bhuktimuktiprado si tvaṃ tvatto nāstīha kaś cana ||
tvayi bhaktā ca dīnāhaṃ bhītā saṃsārasāgarāt || 3 ||
kiñ cit pṛcchāmīha nātha mahyaṃ dāsye(!) hi taṃ vada ||
rāmāyaṇaprayogānā(!) mahimā varṇitas tvayā || 4 ||
puraścaryāvidhiṃ samyak proktavāñ chubhalakṣaṇam ||
tathāpi rāmacandrasya mahimānaṃ vadasva tam || 5 ||
vāde vivāde saṃgrāme śatrubhiḥ paripīḍite ||
rājabhiḥ pīḍite caiva kathaṃ śatruparājayaḥ || 6 ||
vādināṃ ca mukhastambhaḥ kathaṃ sadyaḥ prajāyate ||
naro vāṃchitakāryasya siddhiṃ viṃdati kena ca || 7 || (fol. 1v1-2r2)
End
vijayaṃ sarvathāpnoti satyaṃ satyaṃ vaco mama ||
nātaḥ parataraṃ vidyā nātaḥ parataro manuḥ || 63 ||
satyaṃ satyaṃ varārohe gopyam etat svayonivat ||
rāmabhaktāya putrāya svadāsāya ca dhīmate || 64 ||
tena vai kathitaṃ mahyaṃ mayā tubhyaṃ prakāśitam ||
rāmacandreṇa deveśi sarvalokahitaiṣiṇā || 65 ||
śāntāya vaiṣṇavāyātha viśuddhāya viśeṣataḥ ||
deyaṃ bhaktāya rāmasya rūpaṃ saṃpādakāya ca || 66 ||
ity etat kathitaṃ subhru kim anyac chrotum icchasi || 67 || (fol. 6r8-6v5)
Colophon
iti śrīmahāhaṃsaprayāṇe umāmaheśvarasaṃvāde pañcamapaṭalaḥ samāptaḥ || || śrīrāmārpaṇam astu || || gajanandāṅkacandravikramābde phālguṇaśuklacaturdaśyāṃ bhaṭṭārakavāsare likhitam idaṃ supustakaṃ || ○ || 6 || (fol. 6v6-8)
Microfilm Details
Reel No. E 527/9
Date of Filming 16-05-1978
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 17-02-2009